Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ anantaraM yIzu rdvAdazaziSyAn AhUyAmEdhyabhUtAn tyAjayituM sarvvaprakArarOgAn pIPAzca zamayituM tEbhyaH sAmarthyamadAt|

Ⅱ tESAM dvAdazaprESyANAM nAmAnyEtAni| prathamaM zimOn yaM pitaraM vadanti, tataH paraM tasya sahaja AndriyaH, sivadiyasya putrO yAkUb

Ⅲ tasya sahajO yOhan; philip barthalamay thOmAH karasaMgrAhI mathiH, AlphEyaputrO yAkUb,

Ⅳ kinAnIyaH zimOn, ya ISkariyOtIyayihUdAH khrISTaM parakarE'rpayat|

Ⅴ EtAn dvAdazaziSyAn yIzuH prESayan ityAjnjApayat, yUyam anyadEzIyAnAM padavIM zEmirONIyAnAM kimapi nagaranjca na pravizyE

Ⅵ isrAyElgOtrasya hAritA yE yE mESAstESAmEva samIpaM yAta|

Ⅶ gatvA gatvA svargasya rAjatvaM savidhamabhavat, EtAM kathAM pracArayata|

Ⅷ AmayagrastAn svasthAn kuruta, kuSThinaH pariSkuruta, mRtalOkAn jIvayata, bhUtAn tyAjayata, vinA mUlyaM yUyam alabhadhvaM vinaiva mUlyaM vizrANayata|

Ⅸ kintu svESAM kaTibandhESu svarNarUpyatAmrANAM kimapi na gRhlIta|

Ⅹ anyacca yAtrAyai cElasampuTaM vA dvitIyavasanaM vA pAdukE vA yaSTiH, EtAn mA gRhlIta, yataH kAryyakRt bharttuM yOgyO bhavati|

Ⅺ aparaM yUyaM yat puraM yanjca grAmaM pravizatha, tatra yO janO yOgyapAtraM tamavagatya yAnakAlaM yAvat tatra tiSThata|

Ⅻ yadA yUyaM tadgEhaM pravizatha, tadA tamAziSaM vadata|

ⅩⅢ yadi sa yOgyapAtraM bhavati, tarhi tatkalyANaM tasmai bhaviSyati, nOcEt sAzIryuSmabhyamEva bhaviSyati|

ⅩⅣ kintu yE janA yuSmAkamAtithyaM na vidadhati yuSmAkaM kathAnjca na zRNvanti tESAM gEhAt purAdvA prasthAnakAlE svapadUlIH pAtayata|

ⅩⅤ yuSmAnahaM tathyaM vacmi vicAradinE tatpurasya dazAtaH sidOmamOrApurayOrdazA sahyatarA bhaviSyati|

ⅩⅥ pazyata, vRkayUthamadhyE mESaH yathAvistathA yuSmAna prahiNOmi, tasmAd yUyam ahiriva satarkAH kapOtAivAhiMsakA bhavata|

ⅩⅦ nRbhyaH sAvadhAnA bhavata; yatastai ryUyaM rAjasaMsadi samarpiSyadhvE tESAM bhajanagEhE prahAriSyadhvE|

ⅩⅧ yUyaM mannAmahEtOH zAstRNAM rAjnjAnjca samakSaM tAnanyadEzinazcAdhi sAkSitvArthamAnESyadhvE|

ⅩⅨ kintvitthaM samarpitA yUyaM kathaM kimuttaraM vakSyatha tatra mA cintayata, yatastadA yuSmAbhi ryad vaktavyaM tat taddaNPE yuSmanmanaH su samupasthAsyati|

ⅩⅩ yasmAt tadA yO vakSyati sa na yUyaM kintu yuSmAkamantarasthaH pitrAtmA|

ⅩⅪ sahajaH sahajaM tAtaH sutanjca mRtau samarpayiSyati, apatyAgi svasvapitrOे rvipakSIbhUya tau ghAtayiSyanti|

ⅩⅫ mannamahEtOH sarvvE janA yuSmAn RृtIyiSyantE, kintu yaH zESaM yAvad dhairyyaM ghRtvA sthAsyati, sa trAyiSyatE|

ⅩⅩⅢ tai ryadA yUyamEkapurE tAPiSyadhvE, tadA yUyamanyapuraM palAyadhvaM yuSmAnahaM tathyaM vacmi yAvanmanujasutO naiti tAvad isrAyEldEzIyasarvvanagarabhramaNaM samApayituM na zakSyatha|

ⅩⅩⅣ gurOH ziSyO na mahAn, prabhOrdAsO na mahAn|

ⅩⅩⅤ yadi ziSyO nijagurO rdAsazca svaprabhOH samAnO bhavati tarhi tad yathESTaM| cEttairgRhapatirbhUtarAja ucyatE, tarhi parivArAH kiM tathA na vakSyantE?

ⅩⅩⅥ kintu tEbhyO yUyaM mA bibhIta, yatO yanna prakAziSyatE, tAdRk chAditaM kimapi nAsti, yacca na vyanjciSyatE, tAdRg guptaM kimapi nAsti|

ⅩⅩⅦ yadahaM yuSmAn tamasi vacmi tad yuSmAbhirdIptau kathyatAM; karNAbhyAM yat zrUyatE tad gEhOpari pracAryyatAM|

ⅩⅩⅧ yE kAyaM hantuM zaknuvanti nAtmAnaM, tEbhyO mA bhaiSTa; yaH kAyAtmAnau nirayE nAzayituM, zaknOti, tatO bibhIta|

ⅩⅩⅨ dvau caTakau kimEkatAmramudrayA na vikrIyEtE? tathApi yuSmattAtAnumatiM vinA tESAmEkOpi bhuvi na patati|

ⅩⅩⅩ yuSmacchirasAM sarvvakacA gaNitAMH santi|

ⅩⅩⅪ atO mA bibhIta, yUyaM bahucaTakEbhyO bahumUlyAH|

ⅩⅩⅫ yO manujasAkSAnmAmaggIkurutE tamahaM svargasthatAtasAkSAdaggIkariSyE|

ⅩⅩⅩⅢ pRthvyAmahaM zAntiM dAtumAgata_iti mAnubhavata, zAntiM dAtuM na kintvasiM|

ⅩⅩⅩⅣ pitRmAtRzcazrUbhiH sAkaM sutasutAbadhU rvirOdhayitunjcAgatEाsmi|

ⅩⅩⅩⅤ tataH svasvaparivAraEva nRzatru rbhavitA|

ⅩⅩⅩⅥ yaH pitari mAtari vA mattOdhikaM prIyatE, sa na madarhaH;

ⅩⅩⅩⅦ yazca sutE sutAyAM vA mattOdhikaM prIyatE, sEाpi na madarhaH|

ⅩⅩⅩⅧ yaH svakruzaM gRhlan matpazcAnnaiti, sEाpi na madarhaH|

ⅩⅩⅩⅨ yaH svaprANAnavati, sa tAn hArayiSyatE, yastu matkRtE svaprANAn hArayati, sa tAnavati|

ⅩⅬ yO yuSmAkamAtithyaM vidadhAti, sa mamAtithyaM vidadhAti, yazca mamAtithyaM vidadhAti, sa matprErakasyAtithyaM vidadhAti|

ⅩⅬⅠ yO bhaviSyadvAdIti jnjAtvA tasyAtithyaM vidhattE, sa bhaviSyadvAdinaH phalaM lapsyatE, yazca dhArmmika iti viditvA tasyAtithyaM vidhattE sa dhArmmikamAnavasya phalaM prApsyati|

ⅩⅬⅡ yazca kazcit EtESAM kSudranarANAm yaM kanjcanaikaM ziSya iti viditvA kaMsaikaM zItalasalilaM tasmai dattE, yuSmAnahaM tathyaM vadAmi, sa kEnApi prakArENa phalEna na vanjciSyatE|

<- Matthew 9Matthew 11 ->