Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ aparanjca yIzu rdvAdazabhiH ziSyaiH sArddhaM nAnAnagarESu nAnAgrAmESu ca gacchan izvarIyarAjatvasya susaMvAdaM pracArayituM prArEbhE|

Ⅱ tadA yasyAH sapta bhUtA niragacchan sA magdalInIti vikhyAtA mariyam hErOdrAjasya gRhAdhipatEH hOSE rbhAryyA yOhanA zUzAnA

Ⅲ prabhRtayO yA bahvyaH striyaH duSTabhUtEbhyO rOgEbhyazca muktAH satyO nijavibhUtI rvyayitvA tamasEvanta, tAH sarvvAstEna sArddham Asan|

Ⅳ anantaraM nAnAnagarEbhyO bahavO lOkA Agatya tasya samIpE'milan, tadA sa tEbhya EkAM dRSTAntakathAM kathayAmAsa| EkaH kRSIbalO bIjAni vaptuM bahirjagAma,

Ⅴ tatO vapanakAlE katipayAni bIjAni mArgapArzvE pEtuH, tatastAni padatalai rdalitAni pakSibhi rbhakSitAni ca|

Ⅵ katipayAni bIjAni pASANasthalE patitAni yadyapi tAnyagkuritAni tathApi rasAbhAvAt zuzuSuH|

Ⅶ katipayAni bIjAni kaNTakivanamadhyE patitAni tataH kaNTakivanAni saMvRddhya tAni jagrasuH|

Ⅷ tadanyAni katipayabIjAni ca bhUmyAmuttamAyAM pEtustatastAnyagkurayitvA zataguNAni phalAni phEluH| sa imA kathAM kathayitvA prOccaiH prOvAca, yasya zrOtuM zrOtrE staH sa zRNOtu|

Ⅸ tataH paraM ziSyAstaM papracchurasya dRSTAntasya kiM tAtparyyaM?

Ⅹ tataH sa vyAjahAra, IzvarIyarAjyasya guhyAni jnjAtuM yuSmabhyamadhikArO dIyatE kintvanyE yathA dRSTvApi na pazyanti zrutvApi ma budhyantE ca tadarthaM tESAM purastAt tAH sarvvAH kathA dRSTAntEna kathyantE|

Ⅺ dRSTAntasyAsyAbhiprAyaH, IzvarIyakathA bIjasvarUpA|

Ⅻ yE kathAmAtraM zRNvanti kintu pazcAd vizvasya yathA paritrANaM na prApnuvanti tadAzayEna zaitAnEtya hRdayAtR tAM kathAm apaharati ta Eva mArgapArzvasthabhUmisvarUpAH|

ⅩⅢ yE kathaM zrutvA sAnandaM gRhlanti kintvabaddhamUlatvAt svalpakAlamAtraM pratItya parIkSAkAlE bhrazyanti taEva pASANabhUmisvarUpAH|

ⅩⅣ yE kathAM zrutvA yAnti viSayacintAyAM dhanalObhEna EेhikasukhE ca majjanta upayuktaphalAni na phalanti ta EvOptabIjakaNTakibhUsvarUpAH|

ⅩⅤ kintu yE zrutvA saralaiH zuddhaizcAntaHkaraNaiH kathAM gRhlanti dhairyyam avalambya phalAnyutpAdayanti ca ta EvOttamamRtsvarUpAH|

ⅩⅥ aparanjca pradIpaM prajvAlya kOpi pAtrENa nAcchAdayati tathA khaTvAdhOpi na sthApayati, kintu dIpAdhArOparyyEva sthApayati, tasmAt pravEzakA dIptiM pazyanti|

ⅩⅦ yanna prakAzayiSyatE tAdRg aprakAzitaM vastu kimapi nAsti yacca na suvyaktaM pracArayiSyatE tAdRg gRptaM vastu kimapi nAsti|

ⅩⅧ atO yUyaM kEna prakArENa zRNutha tatra sAvadhAnA bhavata, yasya samIpE barddhatE tasmai punardAsyatE kintu yasyAzrayE na barddhatE tasya yadyadasti tadapi tasmAt nESyatE|

ⅩⅨ aparanjca yIzO rmAtA bhrAtarazca tasya samIpaM jigamiSavaH

ⅩⅩ kintu janatAsambAdhAt tatsannidhiM prAptuM na zEkuH| tatpazcAt tava mAtA bhrAtarazca tvAM sAkSAt cikIrSantO bahistiSThanatIti vArttAyAM tasmai kathitAyAM

ⅩⅪ sa pratyuvAca; yE janA Izvarasya kathAM zrutvA tadanurUpamAcaranti taEva mama mAtA bhrAtarazca|

ⅩⅫ anantaraM EkadA yIzuH ziSyaiH sArddhaM nAvamAruhya jagAda, AyAta vayaM hradasya pAraM yAmaH, tatastE jagmuH|

ⅩⅩⅢ tESu naukAM vAhayatsu sa nidadrau;

ⅩⅩⅣ athAkasmAt prabalajhanjbhzagamAd hradE naukAyAM taraggairAcchannAyAM vipat tAn jagrAsa|tasmAd yIzOrantikaM gatvA hE gurO hE gurO prANA nO yAntIti gaditvA taM jAgarayAmbabhUvuH|tadA sa utthAya vAyuM taraggAMzca tarjayAmAsa tasmAdubhau nivRtya sthirau babhUvatuH|

ⅩⅩⅤ sa tAn babhASE yuSmAkaM vizvAsaH ka? tasmAttE bhItA vismitAzca parasparaM jagaduH, ahO kIdRgayaM manujaH pavanaM pAnIyanjcAdizati tadubhayaM tadAdEzaM vahati|

ⅩⅩⅥ tataH paraM gAlIlpradEzasya sammukhasthagidErIyapradEzE naukAyAM lagantyAM taTE'varOhamAvAd

ⅩⅩⅦ bahutithakAlaM bhUtagrasta EkO mAnuSaH purAdAgatya taM sAkSAccakAra| sa manuSO vAsO na paridadhat gRhE ca na vasan kEvalaM zmazAnam adhyuvAsa|

ⅩⅩⅧ sa yIzuM dRSTvaiva cIcchabdaM cakAra tasya sammukhE patitvA prOccairjagAda ca, hE sarvvapradhAnEzvarasya putra, mayA saha tava kaH sambandhaH? tvayi vinayaM karOmi mAM mA yAtaya|

ⅩⅩⅨ yataH sa taM mAnuSaM tyaktvA yAtum amEdhyabhUtam AdidEza; sa bhUtastaM mAnuSam asakRd dadhAra tasmAllOkAH zRgkhalEna nigaPEna ca babandhuH; sa tad bhaMktvA bhUtavazatvAt madhyEprAntaraM yayau|

ⅩⅩⅩ anantaraM yIzustaM papraccha tava kinnAma? sa uvAca, mama nAma bAhinO yatO bahavO bhUtAstamAzizriyuH|

ⅩⅩⅪ atha bhUtA vinayEna jagaduH, gabhIraM garttaM gantuM mAjnjApayAsmAn|

ⅩⅩⅫ tadA parvvatOpari varAhavrajazcarati tasmAd bhUtA vinayEna prOcuH, amuM varAhavrajam Azrayitum asmAn anujAnIhi; tataH sOnujajnjau|

ⅩⅩⅩⅢ tataH paraM bhUtAstaM mAnuSaM vihAya varAhavrajam AzizriyuH varAhavrajAzca tatkSaNAt kaTakEna dhAvantO hradE prANAn vijRhuH|

ⅩⅩⅩⅣ tad dRSTvA zUkararakSakAH palAyamAnA nagaraM grAmanjca gatvA tatsarvvavRttAntaM kathayAmAsuH|

ⅩⅩⅩⅤ tataH kiM vRttam EtaddarzanArthaM lOkA nirgatya yIzOH samIpaM yayuH, taM mAnuSaM tyaktabhUtaM parihitavastraM svasthamAnuSavad yIzOzcaraNasannidhau sUpavizantaM vilOkya bibhyuH|

ⅩⅩⅩⅥ yE lOkAstasya bhUtagrastasya svAsthyakaraNaM dadRzustE tEbhyaH sarvvavRttAntaM kathayAmAsuH|

ⅩⅩⅩⅦ tadanantaraM tasya gidErIyapradEzasya caturdiksthA bahavO janA atitrastA vinayEna taM jagaduH, bhavAn asmAkaM nikaTAd vrajatu tasmAt sa nAvamAruhya tatO vyAghuTya jagAma|

ⅩⅩⅩⅧ tadAnIM tyaktabhUtamanujastEna saha sthAtuM prArthayAnjcakrE

ⅩⅩⅩⅨ kintu tadartham IzvaraH kIdRgmahAkarmma kRtavAn iti nivEzanaM gatvA vijnjApaya, yIzuH kathAmEtAM kathayitvA taM visasarja| tataH sa vrajitvA yIzustadarthaM yanmahAkarmma cakAra tat purasya sarvvatra prakAzayituM prArEbhE|

ⅩⅬ atha yIzau parAvRtyAgatE lOkAstaM AdarENa jagRhu ryasmAttE sarvvE tamapEkSAnjcakrirE|

ⅩⅬⅠ tadanantaraM yAyIrnAmnO bhajanagEhasyaikOdhipa Agatya yIzOzcaraNayOH patitvA svanivEzanAgamanArthaM tasmin vinayaM cakAra,

ⅩⅬⅡ yatastasya dvAdazavarSavayaskA kanyaikAsIt sA mRtakalpAbhavat| tatastasya gamanakAlE mArgE lOkAnAM mahAn samAgamO babhUva|

ⅩⅬⅢ dvAdazavarSANi pradararOgagrastA nAnA vaidyaizcikitsitA sarvvasvaM vyayitvApi svAsthyaM na prAptA yA yOSit sA yIzOH pazcAdAgatya tasya vastragranthiM pasparza|

ⅩⅬⅣ tasmAt tatkSaNAt tasyA raktasrAvO ruddhaH|

ⅩⅬⅤ tadAnIM yIzuravadat kEnAhaM spRSTaH? tatO'nEkairanaggIkRtE pitarastasya sagginazcAvadan, hE gurO lOkA nikaTasthAH santastava dEhE gharSayanti, tathApi kEnAhaM spRSTa_iti bhavAn kutaH pRcchati?

ⅩⅬⅥ yIzuH kathayAmAsa, kEnApyahaM spRSTO, yatO mattaH zakti rnirgatEti mayA nizcitamajnjAyi|

ⅩⅬⅦ tadA sA nArI svayaM na guptEti viditvA kampamAnA satI tasya sammukhE papAta; yEna nimittEna taM pasparza sparzamAtrAcca yEna prakArENa svasthAbhavat tat sarvvaM tasya sAkSAdAcakhyau|

ⅩⅬⅧ tataH sa tAM jagAda hE kanyE susthirA bhava, tava vizvAsastvAM svasthAm akArSIt tvaM kSEmENa yAhi|

ⅩⅬⅨ yIzOrEtadvAkyavadanakAlE tasyAdhipatE rnivEzanAt kazcillOka Agatya taM babhASE, tava kanyA mRtA guruM mA klizAna|

Ⅼ kintu yIzustadAkarNyAdhipatiM vyAjahAra, mA bhaiSIH kEvalaM vizvasihi tasmAt sA jIviSyati|

ⅬⅠ atha tasya nivEzanE prAptE sa pitaraM yOhanaM yAkUbanjca kanyAyA mAtaraM pitaranjca vinA, anyaM kanjcana pravESTuM vArayAmAsa|

ⅬⅡ aparanjca yE rudanti vilapanti ca tAn sarvvAn janAn uvAca, yUyaM mA rOdiSTa kanyA na mRtA nidrAti|

ⅬⅢ kintu sA nizcitaM mRtEti jnjAtvA tE tamupajahasuH|

ⅬⅣ pazcAt sa sarvvAn bahiH kRtvA kanyAyAH karau dhRtvAjuhuvE, hE kanyE tvamuttiSTha,

ⅬⅤ tasmAt tasyAH prANESu punarAgatESu sA tatkSaNAd uttasyau| tadAnIM tasyai kinjcid bhakSyaM dAtum AdidEza|

ⅬⅥ tatastasyAH pitarau vismayaM gatau kintu sa tAvAdidEza ghaTanAyA EtasyAH kathAM kasmaicidapi mA kathayataM|

<- Luke 7Luke 9 ->