Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅦ
Ⅰ itaH paraM yIzuH ziSyAn uvAca, vighnairavazyam AgantavyaM kintu vighnA yEna ghaTiSyantE tasya durgati rbhaviSyati|

Ⅱ EtESAM kSudraprANinAm EkasyApi vighnajananAt kaNThabaddhapESaNIkasya tasya sAgarAgAdhajalE majjanaM bhadraM|

Ⅲ yUyaM svESu sAvadhAnAstiSThata; tava bhrAtA yadi tava kinjcid aparAdhyati tarhi taM tarjaya, tEna yadi manaH parivarttayati tarhi taM kSamasva|

Ⅳ punarEkadinamadhyE yadi sa tava saptakRtvO'parAdhyati kintu saptakRtva Agatya manaH parivartya mayAparAddham iti vadati tarhi taM kSamasva|

Ⅴ tadA prEritAH prabhum avadan asmAkaM vizvAsaM varddhaya|

Ⅵ prabhuruvAca, yadi yuSmAkaM sarSapaikapramANO vizvAsOsti tarhi tvaM samUlamutpATitO bhUtvA samudrE rOpitO bhava kathAyAm EtasyAm EtaduPumbarAya kathitAyAM sa yuSmAkamAjnjAvahO bhaviSyati|

Ⅶ aparaM svadAsE halaM vAhayitvA vA pazUn cArayitvA kSEtrAd AgatE sati taM vadati, Ehi bhOktumupaviza, yuSmAkam EtAdRzaH kOsti?

Ⅷ varanjca pUrvvaM mama khAdyamAsAdya yAvad bhunjjE pivAmi ca tAvad baddhakaTiH paricara pazcAt tvamapi bhOkSyasE pAsyasi ca kathAmIdRzIM kiM na vakSyati?

Ⅸ tEna dAsEna prabhOrAjnjAnurUpE karmmaNi kRtE prabhuH kiM tasmin bAdhitO jAtaH? nEtthaM budhyatE mayA|

Ⅹ itthaM nirUpitESu sarvvakarmmasu kRtESu satmu yUyamapIdaM vAkyaM vadatha, vayam anupakAriNO dAsA asmAbhiryadyatkarttavyaM tanmAtramEva kRtaM|

Ⅺ sa yirUzAlami yAtrAM kurvvan zOmirONgAlIlpradEzamadhyEna gacchati,

Ⅻ Etarhi kutracid grAmE pravEzamAtrE dazakuSThinastaM sAkSAt kRtvA

ⅩⅢ dUrE tiSThanata uccai rvaktumArEbhirE, hE prabhO yIzO dayasvAsmAn|

ⅩⅣ tataH sa tAn dRSTvA jagAda, yUyaM yAjakAnAM samIpE svAn darzayata, tatastE gacchantO rOgAt pariSkRtAH|

ⅩⅤ tadA tESAmEkaH svaM svasthaM dRSTvA prOccairIzvaraM dhanyaM vadan vyAghuTyAyAtO yIzO rguNAnanuvadan taccaraNAdhObhUmau papAta;

ⅩⅥ sa cAsIt zOmirONI|

ⅩⅦ tadA yIzuravadat, dazajanAH kiM na pariSkRtAH? tahyanyE navajanAH kutra?

ⅩⅧ IzvaraM dhanyaM vadantam EnaM vidEzinaM vinA kOpyanyO na prApyata|

ⅩⅨ tadA sa tamuvAca, tvamutthAya yAhi vizvAsastE tvAM svasthaM kRtavAn|

ⅩⅩ atha kadEzvarasya rAjatvaM bhaviSyatIti phirUzibhiH pRSTE sa pratyuvAca, Izvarasya rAjatvam aizvaryyadarzanEna na bhaviSyati|

ⅩⅪ ata Etasmin pazya tasmin vA pazya, iti vAkyaM lOkA vaktuM na zakSyanti, Izvarasya rAjatvaM yuSmAkam antarEvAstE|

ⅩⅫ tataH sa ziSyAn jagAda, yadA yuSmAbhi rmanujasutasya dinamEkaM draSTum vAnjchiSyatE kintu na darziSyatE, IdRkkAla AyAti|

ⅩⅩⅢ tadAtra pazya vA tatra pazyEti vAkyaM lOkA vakSyanti, kintu tESAM pazcAt mA yAta, mAnugacchata ca|

ⅩⅩⅣ yatastaPid yathAkAzaikadizyudiya tadanyAmapi dizaM vyApya prakAzatE tadvat nijadinE manujasUnuH prakAziSyatE|

ⅩⅩⅤ kintu tatpUrvvaM tEnAnEkAni duHkhAni bhOktavyAnyEtadvarttamAnalOkaizca sO'vajnjAtavyaH|

ⅩⅩⅥ nOhasya vidyamAnakAlE yathAbhavat manuSyasUnOH kAlEpi tathA bhaviSyati|

ⅩⅩⅦ yAvatkAlaM nOhO mahApOtaM nArOhad AplAvivAryyEtya sarvvaM nAnAzayacca tAvatkAlaM yathA lOkA abhunjjatApivan vyavahan vyavAhayaMzca;

ⅩⅩⅧ itthaM lOTO varttamAnakAlEpi yathA lOkA bhOjanapAnakrayavikrayarOpaNagRhanirmmANakarmmasu prAvarttanta,

ⅩⅩⅨ kintu yadA lOT sidOmO nirjagAma tadA nabhasaH sagandhakAgnivRSTi rbhUtvA sarvvaM vyanAzayat

ⅩⅩⅩ tadvan mAnavaputraprakAzadinEpi bhaviSyati|

ⅩⅩⅪ tadA yadi kazcid gRhOpari tiSThati tarhi sa gRhamadhyAt kimapi dravyamAnEtum avaruhya naitu; yazca kSEtrE tiSThati sOpi vyAghuTya nAyAtu|

ⅩⅩⅫ lOTaH patnIM smarata|

ⅩⅩⅩⅢ yaH prANAn rakSituM cESTiSyatE sa prANAn hArayiSyati yastu prANAn hArayiSyati saEva prANAn rakSiSyati|

ⅩⅩⅩⅣ yuSmAnahaM vacmi tasyAM rAtrau zayyaikagatayO rlOkayOrEkO dhAriSyatE parastyakSyatE|

ⅩⅩⅩⅤ striyau yugapat pESaNIM vyAvarttayiSyatastayOrEkA dhAriSyatE parAtyakSyatE|

ⅩⅩⅩⅥ puruSau kSEtrE sthAsyatastayOrEkO dhAriSyatE parastyakSyatE|

ⅩⅩⅩⅦ tadA tE papracchuH, hE prabhO kutrEtthaM bhaviSyati? tataH sa uvAca, yatra zavastiSThati tatra gRdhrA milanti|

<- Luke 16Luke 18 ->