Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ tataH paraM yihUdIyAnAm utsava upasthitE yIzu ryirUzAlamaM gatavAn|

Ⅱ tasminnagarE mESanAmnO dvArasya samIpE ibrIyabhASayA baithEsdA nAmnA piSkariNI panjcaghaTTayuktAsIt|

Ⅲ tasyAstESu ghaTTESu kilAlakampanam apEkSya andhakhanjcazuSkAggAdayO bahavO rOgiNaH patantastiSThanti sma|

Ⅳ yatO vizESakAlE tasya sarasO vAri svargIyadUta EtyAkampayat tatkIlAlakampanAt paraM yaH kazcid rOgI prathamaM pAnIyamavArOhat sa Eva tatkSaNAd rOgamuktO'bhavat|

Ⅴ tadASTAtriMzadvarSANi yAvad rOgagrasta Ekajanastasmin sthAnE sthitavAn|

Ⅵ yIzustaM zayitaM dRSTvA bahukAlikarOgIti jnjAtvA vyAhRtavAn tvaM kiM svasthO bubhUSasi?

Ⅶ tatO rOgI kathitavAn hE mahEccha yadA kIlAlaM kampatE tadA mAM puSkariNIm avarOhayituM mama kOpi nAsti, tasmAn mama gamanakAlE kazcidanyO'grO gatvA avarOhati|

Ⅷ tadA yIzurakathayad uttiSTha, tava zayyAmuttOlya gRhItvA yAhi|

Ⅸ sa tatkSaNAt svasthO bhUtvA zayyAmuttOlyAdAya gatavAn kintu taddinaM vizrAmavAraH|

Ⅹ tasmAd yihUdIyAH svasthaM naraM vyAharan adya vizrAmavArE zayanIyamAdAya na yAtavyam|

Ⅺ tataH sa pratyavOcad yO mAM svastham akArSIt zayanIyam uttOlyAdAya yAtuM mAM sa EvAdizat|

Ⅻ tadA tE'pRcchan zayanIyam uttOlyAdAya yAtuM ya AjnjApayat sa kaH?

ⅩⅢ kintu sa ka iti svasthIbhUtO nAjAnAd yatastasmin sthAnE janatAsattvAd yIzuH sthAnAntaram Agamat|

ⅩⅣ tataH paraM yEzu rmandirE taM naraM sAkSAtprApyAkathayat pazyEdAnIm anAmayO jAtOsi yathAdhikA durdazA na ghaTatE taddhEtOH pApaM karmma punarmAkArSIH|

ⅩⅤ tataH sa gatvA yihUdIyAn avadad yIzu rmAm arOgiNam akArSIt|

ⅩⅥ tatO yIzu rvizrAmavArE karmmEdRzaM kRtavAn iti hEtO ryihUdIyAstaM tAPayitvA hantum acESTanta|

ⅩⅦ yIzustAnAkhyat mama pitA yat kAryyaM karOti tadanurUpam ahamapi karOti|

ⅩⅧ tatO yihUdIyAstaM hantuM punarayatanta yatO vizrAmavAraM nAmanyata tadEva kEvalaM na adhikantu IzvaraM svapitaraM prOcya svamapIzvaratulyaM kRtavAn|

ⅩⅨ pazcAd yIzuravadad yuSmAnahaM yathArthataraM vadAmi putraH pitaraM yadyat karmma kurvvantaM pazyati tadatiriktaM svEcchAtaH kimapi karmma karttuM na zaknOti| pitA yat karOti putrOpi tadEva karOti|

ⅩⅩ pitA putrE snEhaM karOti tasmAt svayaM yadyat karmma karOti tatsarvvaM putraM darzayati ; yathA ca yuSmAkaM AzcaryyajnjAnaM janiSyatE tadartham itOpi mahAkarmma taM darzayiSyati|

ⅩⅪ vastutastu pitA yathA pramitAn utthApya sajivAn karOti tadvat putrOpi yaM yaM icchati taM taM sajIvaM karOti|

ⅩⅫ sarvvE pitaraM yathA satkurvvanti tathA putramapi satkArayituM pitA svayaM kasyApi vicAramakRtvA sarvvavicArANAM bhAraM putrE samarpitavAn|

ⅩⅩⅢ yaH putraM sat karOti sa tasya prErakamapi sat karOti|

ⅩⅩⅣ yuSmAnAhaM yathArthataraM vadAmi yO janO mama vAkyaM zrutvA matprErakE vizvasiti sOnantAyuH prApnOti kadApi daNPabAjanaM na bhavati nidhanAdutthAya paramAyuH prApnOti|

ⅩⅩⅤ ahaM yuSmAnatiyathArthaM vadAmi yadA mRtA Izvaraputrasya ninAdaM zrOSyanti yE ca zrOSyanti tE sajIvA bhaviSyanti samaya EtAdRza AyAti varam idAnImapyupatiSThati|

ⅩⅩⅥ pitA yathA svayanjjIvI tathA putrAya svayanjjIvitvAdhikAraM dattavAn|

ⅩⅩⅦ sa manuSyaputraH EtasmAt kAraNAt pitA daNPakaraNAdhikAramapi tasmin samarpitavAn|

ⅩⅩⅧ EtadarthE yUyam AzcaryyaM na manyadhvaM yatO yasmin samayE tasya ninAdaM zrutvA zmazAnasthAH sarvvE bahirAgamiSyanti samaya EtAdRza upasthAsyati|

ⅩⅩⅨ tasmAd yE satkarmmANi kRtavantasta utthAya AyuH prApsyanti yE ca kukarmANi kRtavantasta utthAya daNPaM prApsyanti|

ⅩⅩⅩ ahaM svayaM kimapi karttuM na zaknOmi yathA zuNOmi tathA vicArayAmi mama vicAranjca nyAyyaH yatOhaM svIyAbhISTaM nEhitvA matprErayituH pituriSTam IhE|

ⅩⅩⅪ yadi svasmin svayaM sAkSyaM dadAmi tarhi tatsAkSyam AgrAhyaM bhavati ;

ⅩⅩⅫ kintu madarthE'parO janaH sAkSyaM dadAti madarthE tasya yat sAkSyaM tat satyam EtadapyahaM jAnAmi|

ⅩⅩⅩⅢ yuSmAbhi ryOhanaM prati lOkESu prEritESu sa satyakathAyAM sAkSyamadadAt|

ⅩⅩⅩⅣ mAnuSAdahaM sAkSyaM nOpEkSE tathApi yUyaM yathA paritrayadhvE tadartham idaM vAkyaM vadAmi|

ⅩⅩⅩⅤ yOhan dEdIpyamAnO dIpa iva tEjasvI sthitavAn yUyam alpakAlaM tasya dIptyAnandituM samamanyadhvaM|

ⅩⅩⅩⅥ kintu tatpramANAdapi mama gurutaraM pramANaM vidyatE pitA mAM prESya yadyat karmma samApayituM zakttimadadAt mayA kRtaM tattat karmma madarthE pramANaM dadAti|

ⅩⅩⅩⅦ yaH pitA mAM prEritavAn mOpi madarthE pramANaM dadAti| tasya vAkyaM yuSmAbhiH kadApi na zrutaM tasya rUpanjca na dRSTaM

ⅩⅩⅩⅧ tasya vAkyanjca yuSmAkam antaH kadApi sthAnaM nApnOti yataH sa yaM prESitavAn yUyaM tasmin na vizvasitha|

ⅩⅩⅩⅨ dharmmapustakAni yUyam AlOcayadhvaM tai rvAkyairanantAyuH prApsyAma iti yUyaM budhyadhvE taddharmmapustakAni madarthE pramANaM dadati|

ⅩⅬ tathApi yUyaM paramAyuHprAptayE mama saMnidhim na jigamiSatha|

ⅩⅬⅠ ahaM mAnuSEbhyaH satkAraM na gRhlAmi|

ⅩⅬⅡ ahaM yuSmAn jAnAmi; yuSmAkamantara IzvaraprEma nAsti|

ⅩⅬⅢ ahaM nijapitu rnAmnAgatOsmi tathApi mAM na gRhlItha kintu kazcid yadi svanAmnA samAgamiSyati tarhi taM grahISyatha|

ⅩⅬⅣ yUyam IzvarAt satkAraM na ciSTatvA kEvalaM parasparaM satkAram cEd AdadhvvE tarhi kathaM vizvasituM zaknutha?

ⅩⅬⅤ putuH samIpE'haM yuSmAn apavadiSyAmIti mA cintayata yasmin , yasmin yuSmAkaM vizvasaH saEva mUsA yuSmAn apavadati|

ⅩⅬⅥ yadi yUyaM tasmin vyazvasiSyata tarhi mayyapi vyazvasiSyata, yat sa mayi likhitavAn|

ⅩⅬⅦ tatO yadi tEna likhitavAni na pratitha tarhi mama vAkyAni kathaM pratyESyatha?

<- John 4John 6 ->