Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅩ
Ⅰ anantaraM saptAhasya prathamadinE 'tipratyUSE 'ndhakArE tiSThati magdalInI mariyam tasya zmazAnasya nikaTaM gatvA zmazAnasya mukhAt prastaramapasAritam apazyat|

Ⅱ pazcAd dhAvitvA zimOnpitarAya yIzOH priyatamaziSyAya cEdam akathayat, lOkAH zmazAnAt prabhuM nItvA kutrAsthApayan tad vaktuM na zaknOmi|

Ⅲ ataH pitaraH sOnyaziSyazca barhi rbhutvA zmazAnasthAnaM gantum ArabhEtAM|

Ⅳ ubhayOrdhAvatOH sOnyaziSyaH pitaraM pazcAt tyaktvA pUrvvaM zmazAnasthAna upasthitavAn|

Ⅴ tadA prahvIbhUya sthApitavastrANi dRSTavAn kintu na prAvizat|

Ⅵ aparaM zimOnpitara Agatya zmazAnasthAnaM pravizya

Ⅶ sthApitavastrANi mastakasya vastranjca pRthak sthAnAntarE sthApitaM dRSTavAn|

Ⅷ tataH zmazAnasthAnaM pUrvvam AgatO yOnyaziSyaH sOpi pravizya tAdRzaM dRSTA vyazvasIt|

Ⅸ yataH zmazAnAt sa utthApayitavya Etasya dharmmapustakavacanasya bhAvaM tE tadA vOddhuM nAzankuvan|

Ⅹ anantaraM tau dvau ziSyau svaM svaM gRhaM parAvRtyAgacchatAm|

Ⅺ tataH paraM mariyam zmazAnadvArasya bahiH sthitvA rOditum Arabhata tatO rudatI prahvIbhUya zmazAnaM vilOkya

Ⅻ yIzOH zayanasthAnasya ziraHsthAnE padatalE ca dvayO rdizO dvau svargIyadUtAvupaviSTau samapazyat|

ⅩⅢ tau pRSTavantau hE nAri kutO rOdiSi? sAvadat lOkA mama prabhuM nItvA kutrAsthApayan iti na jAnAmi|

ⅩⅣ ityuktvA mukhaM parAvRtya yIzuM daNPAyamAnam apazyat kintu sa yIzuriti sA jnjAtuM nAzaknOt|

ⅩⅤ tadA yIzustAm apRcchat hE nAri kutO rOdiSi? kaM vA mRgayasE? tataH sA tam udyAnasEvakaM jnjAtvA vyAharat, hE mahEccha tvaM yadItaH sthAnAt taM nItavAn tarhi kutrAsthApayastad vada tatsthAnAt tam AnayAmi|

ⅩⅥ tadA yIzustAm avadat hE mariyam| tataH sA parAvRtya pratyavadat hE rabbUnI arthAt hE gurO|

ⅩⅦ tadA yIzuravadat mAM mA dhara, idAnIM pituH samIpE UrddhvagamanaM na karOmi kintu yO mama yuSmAkanjca pitA mama yuSmAkanjcEzvarastasya nikaTa UrddhvagamanaM karttum udyatOsmi, imAM kathAM tvaM gatvA mama bhrAtRgaNaM jnjApaya|

ⅩⅧ tatO magdalInImariyam tatkSaNAd gatvA prabhustasyai darzanaM dattvA kathA EtA akathayad iti vArttAM ziSyEbhyO'kathayat|

ⅩⅨ tataH paraM saptAhasya prathamadinasya sandhyAsamayE ziSyA Ekatra militvA yihUdIyEbhyO bhiyA dvAraruddham akurvvan, Etasmin kAlE yIzustESAM madhyasthAnE tiSThan akathayad yuSmAkaM kalyANaM bhUyAt|

ⅩⅩ ityuktvA nijahastaM kukSinjca darzitavAn, tataH ziSyAH prabhuM dRSTvA hRSTA abhavan|

ⅩⅪ yIzuH punaravadad yuSmAkaM kalyANaM bhUyAt pitA yathA mAM praiSayat tathAhamapi yuSmAn prESayAmi|

ⅩⅫ ityuktvA sa tESAmupari dIrghaprazvAsaM dattvA kathitavAn pavitram AtmAnaM gRhlIta|

ⅩⅩⅢ yUyaM yESAM pApAni mOcayiSyatha tE mOcayiSyantE yESAnjca pApAti na mOcayiSyatha tE na mOcayiSyantE|

ⅩⅩⅣ dvAdazamadhyE gaNitO yamajO thOmAnAmA ziSyO yIzOrAgamanakAlai taiH sArddhaM nAsIt|

ⅩⅩⅤ atO vayaM prabhUm apazyAmEti vAkyE'nyaziSyairuktE sOvadat, tasya hastayO rlauhakIlakAnAM cihnaM na vilOkya taccihnam aggulyA na spRSTvA tasya kukSau hastaM nArOpya cAhaM na vizvasiSyAmi|

ⅩⅩⅥ aparam aSTamE'hni gatE sati thOmAsahitaH ziSyagaNa Ekatra militvA dvAraM ruddhvAbhyantara AsIt, Etarhi yIzustESAM madhyasthAnE tiSThan akathayat, yuSmAkaM kuzalaM bhUyAt|

ⅩⅩⅦ pazcAt thAmai kathitavAn tvam aggulIm atrArpayitvA mama karau pazya karaM prasAryya mama kukSAvarpaya nAvizvasya|

ⅩⅩⅧ tadA thOmA avadat, hE mama prabhO hE madIzvara|

ⅩⅩⅨ yIzurakathayat, hE thOmA mAM nirIkSya vizvasiSi yE na dRSTvA vizvasanti taEva dhanyAH|

ⅩⅩⅩ EtadanyAni pustakE'smin alikhitAni bahUnyAzcaryyakarmmANi yIzuH ziSyANAM purastAd akarOt|

ⅩⅩⅪ kintu yIzurIzvarasyAbhiSiktaH suta EvEti yathA yUyaM vizvasitha vizvasya ca tasya nAmnA paramAyuH prApnutha tadartham EtAni sarvvANyalikhyanta|

<- John 19John 21 ->