Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ hE mama bhrAtaraH, zikSakairasmAbhi rgurutaradaNPO lapsyata iti jnjAtvA yUyam anEkE zikSakA mA bhavata|

Ⅱ yataH sarvvE vayaM bahuviSayESu skhalAmaH, yaH kazcid vAkyE na skhalati sa siddhapuruSaH kRtsnaM vazIkarttuM samarthazcAsti|

Ⅲ pazyata vayam azvAn vazIkarttuM tESAM vaktrESu khalInAn nidhAya tESAM kRtsnaM zarIram anuvarttayAmaH|

Ⅳ pazyata yE pOtA atIva bRhadAkArAH pracaNPavAtaizca cAlitAstE'pi karNadhArasya manO'bhimatAd atikSudrENa karNEna vAnjchitaM sthAnaM pratyanuvarttantE|

Ⅴ tadvad rasanApi kSudratarAggaM santI darpavAkyAni bhASatE| pazya kIdRgmahAraNyaM dahyatE 'lpEna vahninA|

Ⅵ rasanApi bhavEd vahniradharmmarUpapiSTapE| asmadaggESu rasanA tAdRzaM santiSThati sA kRtsnaM dEhaM kalagkayati sRSTirathasya cakraM prajvalayati narakAnalEna jvalati ca|

Ⅶ pazupakSyurOgajalacarANAM sarvvESAM svabhAvO damayituM zakyatE mAnuSikasvabhAvEna damayAnjcakrE ca|

Ⅷ kintu mAnavAnAM kEnApi jihvA damayituM na zakyatE sA na nivAryyam aniSTaM halAhalaviSENa pUrNA ca|

Ⅸ tayA vayaM pitaram IzvaraM dhanyaM vadAmaH, tayA cEzvarasya sAdRzyE sRSTAn mAnavAn zapAmaH|

Ⅹ EkasmAd vadanAd dhanyavAdazApau nirgacchataH| hE mama bhrAtaraH, EtAdRzaM na karttavyaM|

Ⅺ prasravaNaH kim EkasmAt chidrAt miSTaM tiktanjca tOyaM nirgamayati?

Ⅻ hE mama bhrAtaraH, uPumbarataruH kiM jitaphalAni drAkSAlatA vA kim uPumbaraphalAni phalituM zaknOti? tadvad EkaH prasravaNO lavaNamiSTE tOyE nirgamayituM na zaknOti|

ⅩⅢ yuSmAkaM madhyE jnjAnI subOdhazca ka AstE? tasya karmmANi jnjAnamUlakamRdutAyuktAnIti sadAcArAt sa pramANayatu|

ⅩⅣ kintu yuSmadantaHkaraNamadhyE yadi tiktErSyA vivAdEcchA ca vidyatE tarhi satyamatasya viruddhaM na zlAghadhvaM nacAnRtaM kathayata|

ⅩⅤ tAdRzaM jnjAnam UrddhvAd AgataM nahi kintu pArthivaM zarIri bhautikanjca|

ⅩⅥ yatO hEtOrIrSyA vivAdEcchA ca yatra vEdyEtE tatraiva kalahaH sarvvaM duSkRtanjca vidyatE|

ⅩⅦ kintUrddhvAd AgataM yat jnjAnaM tat prathamaM zuci tataH paraM zAntaM kSAntam AzusandhEyaM dayAdisatphalaiH paripUrNam asandigdhaM niSkapaTanjca bhavati|

ⅩⅧ zAntyAcAribhiH zAntyA dharmmaphalaM rOpyatE|

<- James 2James 4 ->