Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ atO yUyaM priyabAlakA ivEzvarasyAnukAriNO bhavata,

Ⅱ khrISTa iva prEmAcAraM kuruta ca, yataH sO'smAsu prEma kRtavAn asmAkaM vinimayEna cAtmanivEdanaM kRtvA grAhyasugandhArthakam upahAraM balinjcEzvarAca dattavAn|

Ⅲ kintu vEzyAgamanaM sarvvavidhAzaucakriyA lObhazcaitESAm uccAraNamapi yuSmAkaM madhyE na bhavatu, EtadEva pavitralOkAnAm ucitaM|

Ⅳ aparaM kutsitAlApaH pralApaH zlESOktizca na bhavatu yata EtAnyanucitAni kintvIzvarasya dhanyavAdO bhavatu|

Ⅴ vEzyAgAmyazaucAcArI dEvapUjaka iva gaNyO lObhI caitESAM kOSi khrISTasya rAjyE'rthata Izvarasya rAjyE kamapyadhikAraM na prApsyatIti yuSmAbhiH samyak jnjAyatAM|

Ⅵ anarthakavAkyEna kO'pi yuSmAn na vanjcayatu yatastAdRgAcArahEtOranAjnjAgrAhiSu lOkESvIzvarasya kOpO varttatE|

Ⅶ tasmAd yUyaM taiH sahabhAginO na bhavata|

Ⅷ pUrvvaM yUyam andhakArasvarUpA AdhvaM kintvidAnIM prabhunA dIptisvarUpA bhavatha tasmAd dIptEH santAnA iva samAcarata|

Ⅸ dIptE ryat phalaM tat sarvvavidhahitaiSitAyAM dharmmE satyAlApE ca prakAzatE|

Ⅹ prabhavE yad rOcatE tat parIkSadhvaM|

Ⅺ yUyaM timirasya viphalakarmmaNAm aMzinO na bhUtvA tESAM dOSitvaM prakAzayata|

Ⅻ yatastE lOkA rahami yad yad Acaranti taduccAraNam api lajjAjanakaM|

ⅩⅢ yatO dIptyA yad yat prakAzyatE tat tayA cakAsyatE yacca cakAsti tad dIptisvarUpaM bhavati|

ⅩⅣ EtatkAraNAd uktam AstE, "hE nidrita prabudhyasva mRtEbhyazcOtthitiM kuru| tatkRtE sUryyavat khrISTaH svayaM tvAM dyOtayiSyati|"

ⅩⅤ ataH sAvadhAnA bhavata, ajnjAnA iva mAcarata kintu jnjAnina iva satarkam Acarata|

ⅩⅥ samayaM bahumUlyaM gaNayadhvaM yataH kAlA abhadrAH|

ⅩⅦ tasmAd yUyam ajnjAnA na bhavata kintu prabhOrabhimataM kiM tadavagatA bhavata|

ⅩⅧ sarvvanAzajanakEna surApAnEna mattA mA bhavata kintvAtmanA pUryyadhvaM|

ⅩⅨ aparaM gItai rgAnaiH pAramArthikakIrttanaizca parasparam AlapantO manasA sArddhaM prabhum uddizya gAyata vAdayata ca|

ⅩⅩ sarvvadA sarvvaviSayE'smatprabhO yIzOH khrISTasya nAmnA tAtam IzvaraM dhanyaM vadata|

ⅩⅪ yUyam IzvarAd bhItAH santa anyE'parESAM vazIbhUtA bhavata|

ⅩⅫ hE yOSitaH, yUyaM yathA prabhOstathA svasvasvAminO vazaggatA bhavata|

ⅩⅩⅢ yataH khrISTO yadvat samitE rmUrddhA zarIrasya trAtA ca bhavati tadvat svAmI yOSitO mUrddhA|

ⅩⅩⅣ ataH samiti ryadvat khrISTasya vazIbhUtA tadvad yOSidbhirapi svasvasvAminO vazatA svIkarttavyA|

ⅩⅩⅤ aparanjca hE puruSAH, yUyaM khrISTa iva svasvayOSitsu prIyadhvaM|

ⅩⅩⅥ sa khrISTO'pi samitau prItavAn tasyAH kRtE ca svaprANAn tyaktavAn yataH sa vAkyE jalamajjanEna tAM pariSkRtya pAvayitum

ⅩⅩⅦ aparaM tilakavalyAdivihInAM pavitrAM niSkalagkAnjca tAM samitiM tEjasvinIM kRtvA svahastE samarpayitunjcAbhilaSitavAn|

ⅩⅩⅧ tasmAt svatanuvat svayOSiti prEmakaraNaM puruSasyOcitaM, yEna svayOSiti prEma kriyatE tEnAtmaprEma kriyatE|

ⅩⅩⅨ kO'pi kadApi na svakIyAM tanum RtIyitavAn kintu sarvvE tAM vibhrati puSNanti ca| khrISTO'pi samitiM prati tadEva karOti,

ⅩⅩⅩ yatO vayaM tasya zarIrasyAggAni mAMsAsthIni ca bhavAmaH|

ⅩⅩⅪ EtadarthaM mAnavaH svamAtApitarOै parityajya svabhAryyAyAm AsaMkSyati tau dvau janAvEkAggau bhaviSyataH|

ⅩⅩⅫ EtannigUPhavAkyaM gurutaraM mayA ca khrISTasamitI adhi tad ucyatE|

ⅩⅩⅩⅢ ataEva yuSmAkam EkaikO jana Atmavat svayOSiti prIyatAM bhAryyApi svAminaM samAdarttuM yatatAM|

<- Ephesians 4Ephesians 6 ->