Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ aparanjca hE adhipatayaH, yUyaM dAsAn prati nyAyyaM yathArthanjcAcaraNaM kurudhvaM yuSmAkamapyEkO'dhipatiH svargE vidyata iti jAnIta|

Ⅱ yUyaM prArthanAyAM nityaM pravarttadhvaM dhanyavAdaM kurvvantastatra prabuddhAstiSThata ca|

Ⅲ prArthanAkAlE mamApi kRtE prArthanAM kurudhvaM,

Ⅳ phalataH khrISTasya yannigUPhavAkyakAraNAd ahaM baddhO'bhavaM tatprakAzAyEzvarO yat madarthaM vAgdvAraM kuryyAt, ahanjca yathOcitaM tat prakAzayituM zaknuyAm Etat prArthayadhvaM|

Ⅴ yUyaM samayaM bahumUlyaM jnjAtvA bahiHsthAn lOkAn prati jnjAnAcAraM kurudhvaM|

Ⅵ yuSmAkam AlApaH sarvvadAnugrahasUcakO lavaNEna susvAduzca bhavatu yasmai yaduttaraM dAtavyaM tad yuSmAbhiravagamyatAM|

Ⅶ mama yA dazAkti tAM tukhikanAmA prabhau priyO mama bhrAtA vizvasanIyaH paricArakaH sahadAsazca yuSmAn jnjApayiSyati|

Ⅷ sa yad yuSmAkaM dazAM jAnIyAt yuSmAkaM manAMsi sAntvayEcca tadarthamEvAhaM

Ⅸ tam OnISimanAmAnanjca yuSmaddEzIyaM vizvastaM priyanjca bhrAtaraM prESitavAn tau yuSmAn atratyAM sarvvavArttAM jnjApayiSyataH|

Ⅹ AriSTArkhanAmA mama sahabandI barNabbA bhAginEyO mArkO yuSTanAmnA vikhyAtO yIzuzcaitE chinnatvacO bhrAtarO yuSmAn namaskAraM jnjApayanti, tESAM madhyE mArkamadhi yUyaM pUrvvam AjnjApitAH sa yadi yuSmatsamIpam upatiSThEt tarhi yuSmAbhi rgRhyatAM|

Ⅺ kEvalamEta IzvararAjyE mama sAntvanAjanakAH sahakAriNO'bhavan|

Ⅻ khrISTasya dAsO yO yuSmaddEzIya ipaphrAH sa yuSmAn namaskAraM jnjApayati yUyanjcEzvarasya sarvvasmin manO'bhilASE yat siddhAH pUrNAzca bhavEta tadarthaM sa nityaM prArthanayA yuSmAkaM kRtE yatatE|

ⅩⅢ yuSmAkaM lAyadikEyAsthitAnAM hiyarApalisthitAnAnjca bhrAtRNAM hitAya sO'tIva cESTata ityasmin ahaM tasya sAkSI bhavAmi|

ⅩⅣ lUkanAmA priyazcikitsakO dImAzca yuSmabhyaM namaskurvvAtE|

ⅩⅤ yUyaM lAyadikEyAsthAn bhrAtRn numphAM tadgRhasthitAM samitinjca mama namaskAraM jnjApayata|

ⅩⅥ aparaM yuSmatsannidhau patrasyAsya pAThE kRtE lAyadikEyAsthasamitAvapi tasya pAThO yathA bhavEt lAyadikEyAnjca yat patraM mayA prahitaM tad yathA yuSmAbhirapi paThyEta tathA cESTadhvaM|

ⅩⅦ aparam ArkhippaM vadata prabhO ryat paricaryyApadaM tvayAprApi tatsAdhanAya sAvadhAnO bhava|

ⅩⅧ ahaM paulaH svahastAkSarENa yuSmAn namaskAraM jnjApayAmi yUyaM mama bandhanaM smarata| yuSmAn pratyanugrahO bhUyAt| AmEna|

<- Colossians 3