Link to home pageLanguagesLink to all Bible versions on this site
ⅩⅩⅢ
Ⅰ sabhAsadlOkAn prati paulO'nanyadRSTyA pazyan akathayat, hE bhrAtRgaNA adya yAvat saralEna sarvvAntaHkaraNEnEzvarasya sAkSAd AcarAmi|

Ⅱ anEna hanAnIyanAmA mahAyAjakastaM kapOlE capETEnAhantuM samIpasthalOkAn AdiSTavAn|

Ⅲ tadA paulastamavadat, hE bahiSpariSkRta, IzvarastvAM praharttum udyatOsti, yatO vyavasthAnusArENa vicArayitum upavizya vyavasthAM lagghitvA mAM praharttum AjnjApayasi|

Ⅳ tatO nikaTasthA lOkA akathayan, tvaM kim Izvarasya mahAyAjakaM nindasi?

Ⅴ tataH paulaH pratibhASitavAn hE bhrAtRgaNa mahAyAjaka ESa iti na buddhaM mayA tadanyacca svalOkAnAm adhipatiM prati durvvAkyaM mA kathaya, EtAdRzI lipirasti|

Ⅵ anantaraM paulastESAm arddhaM sidUkilOkA arddhaM phirUzilOkA iti dRSTvA prOccaiH sabhAsthalOkAn avadat hE bhrAtRgaNa ahaM phirUzimatAvalambI phirUzinaH satnAnazca, mRtalOkAnAm utthAnE pratyAzAkaraNAd ahamapavAditOsmi|

Ⅶ iti kathAyAM kathitAyAM phirUzisidUkinOH parasparaM bhinnavAkyatvAt sabhAyA madhyE dvau saMghau jAtau|

Ⅷ yataH sidUkilOkA utthAnaM svargIyadUtA AtmAnazca sarvvESAm EtESAM kamapi na manyantE, kintu phirUzinaH sarvvam aggIkurvvanti|

Ⅸ tataH parasparam atizayakOlAhalE samupasthitE phirUzinAM pakSIyAH sabhAsthA adhyApakAH pratipakSA uttiSThantO 'kathayan, Etasya mAnavasya kamapi dOSaM na pazyAmaH; yadi kazcid AtmA vA kazcid dUta EnaM pratyAdizat tarhi vayam Izvarasya prAtikUlyEna na yOtsyAmaH|

Ⅹ tasmAd atIva bhinnavAkyatvE sati tE paulaM khaNPaM khaNPaM kariSyantItyAzagkayA sahasrasEnApatiH sEnAgaNaM tatsthAnaM yAtuM sabhAtO balAt paulaM dhRtvA durgaM nEtanjcAjnjApayat|

Ⅺ rAtrO prabhustasya samIpE tiSThan kathitavAn hE paula nirbhayO bhava yathA yirUzAlamnagarE mayi sAkSyaM dattavAn tathA rOmAnagarEpi tvayA dAtavyam|

Ⅻ dinE samupasthitE sati kiyantO yihUdIyalOkA EkamantraNAH santaH paulaM na hatvA bhOjanapAnE kariSyAma iti zapathEna svAn abadhnan|

ⅩⅢ catvAriMzajjanEbhyO'dhikA lOkA iti paNam akurvvan|

ⅩⅣ tE mahAyAjakAnAM prAcInalOkAnAnjca samIpaM gatvA kathayan, vayaM paulaM na hatvA kimapi na bhOkSyAmahE dRPhEnAnEna zapathEna baddhvA abhavAma|

ⅩⅤ ataEva sAmprataM sabhAsadlOkaiH saha vayaM tasmin kanjcid vizESavicAraM kariSyAmastadarthaM bhavAn zvO 'smAkaM samIpaM tam Anayatviti sahasrasEnApatayE nivEdanaM kuruta tEna yuSmAkaM samIpaM upasthitEH pUrvvaM vayaM taM hantu sajjiSyAma|

ⅩⅥ tadA paulasya bhAginEyastESAmiti mantraNAM vijnjAya durgaM gatvA tAM vArttAM paulam uktavAn|

ⅩⅦ tasmAt paula EkaM zatasEnApatim AhUya vAkyamidam bhASitavAn sahasrasEnApatEH samIpE'sya yuvamanuSyasya kinjcinnivEdanam AstE, tasmAt tatsavidham EnaM naya|

ⅩⅧ tataH sa tamAdAya sahasrasEnApatEH samIpam upasthAya kathitavAn, bhavataH samIpE'sya kimapi nivEdanamAstE tasmAt bandiH paulO mAmAhUya bhavataH samIpam Enam AnEtuM prArthitavAn|

ⅩⅨ tadA sahasrasEnApatistasya hastaM dhRtvA nirjanasthAnaM nItvA pRSThavAn tava kiM nivEdanaM? tat kathaya|

ⅩⅩ tataH sOkathayat, yihUdIyalAkAH paulE kamapi vizESavicAraM chalaM kRtvA taM sabhAM nEtuM bhavataH samIpE nivEdayituM amantrayan|

ⅩⅪ kintu mavatA tanna svIkarttavyaM yatastESAM madhyEvarttinazcatvAriMzajjanEbhyO 'dhikalOkA EkamantraNA bhUtvA paulaM na hatvA bhOjanaM pAnanjca na kariSyAma iti zapathEna baddhAH santO ghAtakA iva sajjitA idAnIM kEvalaM bhavatO 'numatim apEkSantE|

ⅩⅫ yAmimAM kathAM tvaM nivEditavAn tAM kasmaicidapi mA kathayEtyuktvA sahasrasEnApatistaM yuvAnaM visRSTavAn|

ⅩⅩⅢ anantaraM sahasrasEnApati rdvau zatasEnApatI AhUyEdam Adizat, yuvAM rAtrau praharaikAvaziSTAyAM satyAM kaisariyAnagaraM yAtuM padAtisainyAnAM dvE zatE ghOTakArOhisainyAnAM saptatiM zaktidhArisainyAnAM dvE zatE ca janAn sajjitAn kurutaM|

ⅩⅩⅣ paulam ArOhayituM phIlikSAdhipatEH samIpaM nirvvighnaM nEtunjca vAhanAni samupasthApayataM|

ⅩⅩⅤ aparaM sa patraM likhitvA dattavAn tallikhitamEtat,

ⅩⅩⅥ mahAmahimazrIyuktaphIlikSAdhipatayE klaudiyaluSiyasya namaskAraH|

ⅩⅩⅦ yihUdIyalOkAH pUrvvam EnaM mAnavaM dhRtvA svahastai rhantum udyatA EtasminnantarE sasainyOhaM tatrOpasthAya ESa janO rOmIya iti vijnjAya taM rakSitavAn|

ⅩⅩⅧ kinnimittaM tE tamapavadantE tajjnjAtuM tESA sabhAM tamAnAyitavAn|

ⅩⅩⅨ tatastESAM vyavasthAyA viruddhayA kayAcana kathayA sO'pavAditO'bhavat, kintu sa zRgkhalabandhanArhO vA prANanAzArhO bhavatIdRzaH kOpyaparAdhO mayAsya na dRSTaH|

ⅩⅩⅩ tathApi manuSyasyAsya vadhArthaM yihUdIyA ghAtakAiva sajjitA EtAM vArttAM zrutvA tatkSaNAt tava samIpamEnaM prESitavAn asyApavAdakAMzca tava samIpaM gatvApavaditum AjnjApayam| bhavataH kuzalaM bhUyAt|

ⅩⅩⅪ sainyagaNa AjnjAnusArENa paulaM gRhItvA tasyAM rajanyAm AntipAtrinagaram Anayat|

ⅩⅩⅫ parE'hani tEna saha yAtuM ghOTakArUPhasainyagaNaM sthApayitvA parAvRtya durgaM gatavAn|

ⅩⅩⅩⅢ tataH parE ghOTakArOhisainyagaNaH kaisariyAnagaram upasthAya tatpatram adhipatEH karE samarpya tasya samIpE paulam upasthApitavAn|

ⅩⅩⅩⅣ tadAdhipatistatpatraM paThitvA pRSThavAn ESa kimpradEzIyO janaH? sa kilikiyApradEzIya EkO jana iti jnjAtvA kathitavAn,

ⅩⅩⅩⅤ tavApavAdakagaNa AgatE tava kathAM zrOSyAmi| hErOdrAjagRhE taM sthApayitum AdiSTavAn|

<- Acts 22Acts 24 ->