Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ vayaM kim AtmaprazaMsanaM punarArabhAmahE? yuSmAn prati yuSmattO vA parESAM kESAnjcid ivAsmAkamapi kiM prazaMsApatrESu prayOjanam AstE?

Ⅱ yUyamEvAsmAkaM prazaMsApatraM taccAsmAkam antaHkaraNESu likhitaM sarvvamAnavaizca jnjEyaM paThanIyanjca|

Ⅲ yatO 'smAbhiH sEvitaM khrISTasya patraM yUyapEva, tacca na masyA kintvamarasyEzvarasyAtmanA likhitaM pASANapatrESu tannahi kintu kravyamayESu hRtpatrESu likhitamiti suspaSTaM|

Ⅳ khrISTEnEzvaraM pratyasmAkam IdRzO dRPhavizvAsO vidyatE;

Ⅴ vayaM nijaguNEna kimapi kalpayituM samarthA iti nahi kintvIzvarAdasmAkaM sAmarthyaM jAyatE|

Ⅵ tEna vayaM nUtananiyamasyArthatO 'kSarasaMsthAnasya tannahi kintvAtmana Eva sEvanasAmarthyaM prAptAH| akSarasaMsthAnaM mRtyujanakaM kintvAtmA jIvanadAyakaH|

Ⅶ akSarai rvilikhitapASANarUpiNI yA mRtyOH sEvA sA yadIdRk tEjasvinI jAtA yattasyAcirasthAyinastEjasaH kAraNAt mUsasO mukham isrAyElIyalOkaiH saMdraSTuM nAzakyata,

Ⅷ tarhyAtmanaH sEvA kiM tatO'pi bahutEjasvinI na bhavEt?

Ⅸ daNPajanikA sEvA yadi tEjOyuktA bhavEt tarhi puNyajanikA sEvA tatO'dhikaM bahutEjOyuktA bhaviSyati|

Ⅹ ubhayOstulanAyAM kRtAyAm EkasyAstEjO dvitIyAyAH prakharatarENa tEjasA hInatEjO bhavati|

Ⅺ yasmAd yat lOpanIyaM tad yadi tEjOyuktaM bhavEt tarhi yat cirasthAyi tad bahutaratEjOyuktamEva bhaviSyati|

Ⅻ IdRzIM pratyAzAM labdhvA vayaM mahatIM pragalbhatAM prakAzayAmaH|

ⅩⅢ isrAyElIyalOkA yat tasya lOpanIyasya tEjasaH zESaM na vilOkayEyustadarthaM mUsA yAdRg AvaraNEna svamukham AcchAdayat vayaM tAdRk na kurmmaH|

ⅩⅣ tESAM manAMsi kaThinIbhUtAni yatastESAM paThanasamayE sa purAtanO niyamastEnAvaraNEnAdyApi pracchannastiSThati|

ⅩⅤ tacca na dUrIbhavati yataH khrISTEnaiva tat lupyatE| mUsasaH zAstrasya pAThasamayE'dyApi tESAM manAMsi tEnAvaraNEna pracchAdyantE|

ⅩⅥ kintu prabhuM prati manasi parAvRttE tad AvaraNaM dUrIkAriSyatE|

ⅩⅦ yaH prabhuH sa Eva sa AtmA yatra ca prabhOrAtmA tatraiva muktiH|

ⅩⅧ vayanjca sarvvE'nAcchAditEnAsyEna prabhOstEjasaH pratibimbaM gRhlanta AtmasvarUpENa prabhunA rUpAntarIkRtA varddhamAnatEjOyuktAM tAmEva pratimUrttiM prApnumaH|

<- 2 Corinthians 22 Corinthians 4 ->