Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ pazyata vayam Izvarasya santAnA iti nAmnAkhyAmahE, EtEna pitAsmabhyaM kIdRk mahAprEma pradattavAn, kintu saMsArastaM nAjAnAt tatkAraNAdasmAn api na jAnAti|

Ⅱ hE priyatamAH, idAnIM vayam Izvarasya santAnA AsmahE pazcAt kiM bhaviSyAmastad adyApyaprakAzitaM kintu prakAzaM gatE vayaM tasya sadRzA bhaviSyAmi iti jAnImaH, yataH sa yAdRzO 'sti tAdRzO 'smAbhirdarziSyatE|

Ⅲ tasmin ESA pratyAzA yasya kasyacid bhavati sa svaM tathA pavitraM karOti yathA sa pavitrO 'sti|

Ⅳ yaH kazcit pApam Acarati sa vyavasthAlagghanaM karOti yataH pApamEva vyavasthAlagghanaM|

Ⅴ aparaM sO 'smAkaM pApAnyapaharttuM prAkAzataitad yUyaM jAnItha, pApanjca tasmin na vidyatE|

Ⅵ yaH kazcit tasmin tiSThati sa pApAcAraM na karOti yaH kazcit pApAcAraM karOti sa taM na dRSTavAn na vAvagatavAn|

Ⅶ hE priyabAlakAH, kazcid yuSmAkaM bhramaM na janayEt, yaH kazcid dharmmAcAraM karOti sa tAdRg dhArmmikO bhavati yAdRk sa dhAmmikO 'sti|

Ⅷ yaH pApAcAraM karOti sa zayatAnAt jAtO yataH zayatAna AditaH pApAcArI zayatAnasya karmmaNAM lOpArthamEvEzvarasya putraH prAkAzata|

Ⅸ yaH kazcid IzvarAt jAtaH sa pApAcAraM na karOti yatastasya vIryyaM tasmin tiSThati pApAcAraM karttunjca na zaknOti yataH sa IzvarAt jAtaH|

Ⅹ ityanEnEzvarasya santAnAH zayatAnasya ca santAnA vyaktA bhavanti| yaH kazcid dharmmAcAraM na karOti sa IzvarAt jAtO nahi yazca svabhrAtari na prIyatE sO 'pIzvarAt jAtO nahi|

Ⅺ yatastasya ya AdEza AditO yuSmAbhiH zrutaH sa ESa Eva yad asmAbhiH parasparaM prEma karttavyaM|

Ⅻ pApAtmatO jAtO yaH kAbil svabhrAtaraM hatavAn tatsadRzairasmAbhi rna bhavitavyaM| sa kasmAt kAraNAt taM hatavAn? tasya karmmANi duSTAni tadbhrAtuzca karmmANi dharmmANyAsan iti kAraNAt|

ⅩⅢ hE mama bhrAtaraH, saMsArO yadi yuSmAn dvESTi tarhi tad AzcaryyaM na manyadhvaM|

ⅩⅣ vayaM mRtyum uttIryya jIvanaM prAptavantastad bhrAtRSu prEmakaraNAt jAnImaH| bhrAtari yO na prIyatE sa mRtyau tiSThati|

ⅩⅤ yaH kazcit svabhrAtaraM dvESTi saM naraghAtI kinjcAnantajIvanaM naraghAtinaH kasyApyantarE nAvatiSThatE tad yUyaM jAnItha|

ⅩⅥ asmAkaM kRtE sa svaprANAMstyaktavAn ityanEna vayaM prEmnastattvam avagatAH, aparaM bhrAtRNAM kRtE 'smAbhirapi prANAstyaktavyAH|

ⅩⅦ sAMsArikajIvikAprAptO yO janaH svabhrAtaraM dInaM dRSTvA tasmAt svIyadayAM ruNaddhi tasyAntara Izvarasya prEma kathaM tiSThEt?

ⅩⅧ hE mama priyabAlakAH, vAkyEna jihvayA vAsmAbhiH prEma na karttavyaM kintu kAryyENa satyatayA caiva|

ⅩⅨ EtEna vayaM yat satyamatasambandhIyAstat jAnImastasya sAkSAt svAntaHkaraNAni sAntvayituM zakSyAmazca|

ⅩⅩ yatO 'smadantaHkaraNaM yadyasmAn dUSayati tarhyasmadantaH karaNAd IzvarO mahAn sarvvajnjazca|

ⅩⅪ hE priyatamAH, asmadantaHkaraNaM yadyasmAn na dUSayati tarhi vayam Izvarasya sAkSAt pratibhAnvitA bhavAmaH|

ⅩⅫ yacca prArthayAmahE tat tasmAt prApnumaH, yatO vayaM tasyAjnjAH pAlayAmastasya sAkSAt tuSTijanakam AcAraM kurmmazca|

ⅩⅩⅢ aparaM tasyEyamAjnjA yad vayaM putrasya yIzukhrISTasya nAmni vizvasimastasyAjnjAnusArENa ca parasparaM prEma kurmmaH|

ⅩⅩⅣ yazca tasyAjnjAH pAlayati sa tasmin tiSThati tasmin sO'pi tiSThati; sa cAsmAn yam AtmAnaM dattavAn tasmAt sO 'smAsu tiSThatIti jAnImaH|

<- 1 John 21 John 4 ->