Link to home pageLanguagesLink to all Bible versions on this site
Ⅰ dEvaprasAdE sarvvESAm asmAkaM jnjAnamAstE tadvayaM vidmaH| tathApi jnjAnaM garvvaM janayati kintu prEmatO niSThA jAyatE|

Ⅱ ataH kazcana yadi manyatE mama jnjAnamAsta iti tarhi tEna yAdRzaM jnjAnaM cESTitavyaM tAdRzaM kimapi jnjAnamadyApi na labdhaM|

Ⅲ kintu ya IzvarE prIyatE sa IzvarENApi jnjAyatE|

Ⅳ dEvatAbaliprasAdabhakSaNE vayamidaM vidmO yat jaganmadhyE kO'pi dEvO na vidyatE, EkazcEzvarO dvitIyO nAstIti|

Ⅴ svargE pRthivyAM vA yadyapi kESucid Izvara iti nAmArOpyatE tAdRzAzca bahava IzvarA bahavazca prabhavO vidyantE

Ⅵ tathApyasmAkamadvitIya IzvaraH sa pitA yasmAt sarvvESAM yadarthanjcAsmAkaM sRSTi rjAtA, asmAkanjcAdvitIyaH prabhuH sa yIzuH khrISTO yEna sarvvavastUnAM yEnAsmAkamapi sRSTiH kRtA|

Ⅶ adhikantu jnjAnaM sarvvESAM nAsti yataH kEcidadyApi dEvatAM sammanya dEvaprasAdamiva tad bhakSyaM bhunjjatE tEna durbbalatayA tESAM svAntAni malImasAni bhavanti|

Ⅷ kintu bhakSyadravyAd vayam IzvarENa grAhyA bhavAmastannahi yatO bhugktvA vayamutkRSTA na bhavAmastadvadabhugktvApyapakRSTA na bhavAmaH|

Ⅸ atO yuSmAkaM yA kSamatA sA durbbalAnAm unmAthasvarUpA yanna bhavEt tadarthaM sAvadhAnA bhavata|

Ⅹ yatO jnjAnaviziSTastvaM yadi dEvAlayE upaviSTaH kEnApi dRzyasE tarhi tasya durbbalasya manasi kiM prasAdabhakSaNa utsAhO na janiSyatE?

Ⅺ tathA sati yasya kRtE khrISTO mamAra tava sa durbbalO bhrAtA tava jnjAnAt kiM na vinaMkSyati?

Ⅻ ityanEna prakArENa bhrAtRNAM viruddham aparAdhyadbhistESAM durbbalAni manAMsi vyAghAtayadbhizca yuSmAbhiH khrISTasya vaiparItyEnAparAdhyatE|

ⅩⅢ atO hEtOH pizitAzanaM yadi mama bhrAtu rvighnasvarUpaM bhavEt tarhyahaM yat svabhrAtu rvighnajanakO na bhavEyaM tadarthaM yAvajjIvanaM pizitaM na bhOkSyE|

<- 1 Corinthians 71 Corinthians 9 ->